Kālabhairavāṣṭakam
devarāja-sevyamāna-pāvanāṅghri-paṅkajaṃ
vyālayajña-sūtramindu-śekharaṃ kṛpākaram ।
nāradādi-yogibṛnda-vanditaṃ digambaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 1 ॥
bhānukoṭi bhāsvaraṃ bhavabdhi-tārakaṃ paraṃ
nīlakaṇṭha-mīpsitārdha-dāyakaṃ trilocanam ।
kālakālam ambujākṣa-makṣaśūla-makṣaraṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 2 ॥
śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ
śyāmakāya-mādideva-makṣaraṃ nirāmayam ।
bhīmavikramaṃ prabhuṃ vicitra tāṇḍava priyaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 3 ॥
bhukti-mukti-dāyakaṃ praśasta-cāru-vigrahaṃ
bhaktavatsalaṃ sthitaṃ samasta-loka-vigraham ।
vinikvaṇan-manojña-hema-kiṅkiṇī-lasatkaṭiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 4 ॥
dharmasetu-pālakaṃ tvadharma-mārga nāśakaṃ
karma-pāśa-mocakaṃ suśarma-dāyakaṃ vibhum ।
svarṇavarṇa-śeṣapāśa-śobhitāṅga-maṇḍalaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 5 ॥
ratna-pādukā-prabhābhirāma-pādayugmakaṃ
nitya-madvitīya-miṣṭa-daivataṃ nirañjanam ।
mṛtyudarpanāśanaṃ karāladaṃṣṭra-mokṣaṇaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 6 ॥
aṭṭahāsa-bhinna-padmajāṇḍakośa-santatiṃ
dṛṣṭipāta-naṣṭapāpa-jvālamugra-śāsanam ।
aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 7 ॥
bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ
kāśivāsi-loka-puṇyapāpa-śodhakaṃ vibhum ।
nīti-mārga-kovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 8 ॥
kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ
jñānamukti-sādhanaṃ vicitra-puṇya-vardhanam ।
śokamoha-dainyalobha-kopatāpa-nāśanaṃ
te prayānti kālabhairavāṅghri-sannidhiṃ nara dhruvam ॥ 9 ॥
iti śrīmacchaṅkarācārya viracitaṃ
kālabhairavāṣṭakaṃ sampūrṇam ।