Skip to content Skip to footer

Siddhakuñjikāstotram

śiva uvāca śṛṇu devi pravakṣhyāmi, kuñjikāstotramuttamam। yena mantraprabhāveṇa chaṇḍījāpaḥ śubho bhavet ॥1॥ na kavachaṁ nārgalāstotraṁ kīlakaṁ na rahasyakam। na sūktaṁ nāpi dhyānaṁ cha na nyāso na cha vārchanaṁ ॥2॥ kuñjikāpāṭhamātreṇa durgāpāṭhapphalaṁ labhet। ati guhyataraṁ devi devānāmapi durlabham ॥3॥ gopanīyaṁ prayat nenasvayoniriva pārvati। māraṇaṁ mohanam vaśhyaṁstambhanocchāṭanādikam। pāṭhamātreṇa saṁsiddhyetkuñjikāstotramuttamam ॥4॥ ॥ atha mantraḥ ॥ oṁ aiṁ hrīṁ klīṁchāmuṇḍāyai vicche॥ oṁ glauṁ huṁ klīṁ jūṁ saḥ jvālayajvālaya jvala jvala prajvala prajvala aiṁ hrīṁ klīṁ chāmuṇḍāyai vicche jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā॥ ॥ iti mantraḥ ॥ namaste rūdrarūpiṇyai namaste madhumardinī। namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini॥ 1॥ namaste śumbhahantyai cha niśhumbhāsuraghātini। jāgrataṁ hi mahādevi japaṁ siddhaṁ kuruṣhva me॥ 2॥ aiṁkārī sṛiṣhṭirūpāyai hrīṁkārī pratipālikā। klīṁkārī kāmarūpiṇyai bījarūpe namo'stu te॥ 3॥ chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī। vicche chābhayadā nityaṁ namaste mantrarūpiṇi॥ 4॥ dhāṁ dhīṁ dhūṁ dhūrjaṭeḥ patnī vāṁ vīṁ vūṁ vāgadhīśhvarī। krāṁ krīṁ krūṁ kālikā devi śāṁ śīṁ śūṁ me śubhaṁ kuru॥ 5॥ huṁ huṁ huṁkārarūpiṇyai jaṁ jaṁ jaṁ jambhanādinī। bhraṁ bhṛīṁ bhṛūṁ bhairavī bhadre bhavānyai te namo namaḥ॥ 6॥ aṁ kaṁ chaṁ ṭaṁ taṁ paṁ yaṁ śhaṁ vīṁ duṁ aiṁ vīṁ haṁ kṣhaṁ। dhijāgraṁ dhijāgraṁ trotaya trotaya dīptaṁ kuru kuru svāhā॥ 7॥ pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khécharī tathā। sāṁ sīṁ sūṁ saptaśhatī devyā mantrasiddhiṁ kuruṣhva me॥ 8॥ idaṁ tu kuñjikāstotraṁ mantrajāgartihetave। abhakte naiva dātavyaṁ gopitaṁ rakṣha pārvati॥ yastu kuñjikāyā devihīnāṁ saptashatīṁ paṭhet। na tasya jāyatē siddhiraraṇyē rodanaṁ yathā॥ ॥ iti śrīrudrayāmale gaurītantrē śivapārvatīsaṁvādē kuñjikāstōtraṁ sampūrṇam ॥