Argalā Stotram
mārkaṇḍeya uvāca
oṃ jayantī maṃgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namo'stu te || 1 ||
jaya tvaṃ devi cāmuṇḍe jaya bhūtārtihāriṇi |
jaya sarvagate devi kālarātri namo'stu te || 2 ||
madhukaiṭabhavidrāvividhātru varade namaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 3 ||
mahiṣāsuranirṇāśi bhaktānāṃ sukhade namaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 4 ||
raktabījavadhe devi caṇḍamuṇḍavināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 5 ||
śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 6 ||
vanditāṅghriyuge devi sarvasaubhāgyadāyini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 7 ||
acintyarūpacarite sarvaśatruvināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 8 ||
natebhyaḥ sarvadā bhaktyā caṇḍike duritāpahae |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 9 ||
stuvadbhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 10 ||
caṇḍike satataṃ ye tvām arcayantīha bhaktitaḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 11 ||
dehi saubhāgyam ārogyaṃ dehi me paramaṃ sukham |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 12 ||
vidhehi dviṣatāṃ nāśaṃ vidhehi balam uccakaiḥ |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 13 ||
vidhehi devi kalyāṇaṃ vidhehi paramāṃ śriyam |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 14 ||
surāsuraśiroratnanighṛṣṭacaraṇe’mbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 15 ||
vidyāvantaṃ yaśasvantaṃ lakṣmīvantaṃ janaṃ kuru |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 16 ||
pracaṇḍadaityadarpaghne caṇḍike praṇatāya me |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 17 ||
caturbhuje caturvaktrasaṃstute parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 18 ||
kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 19 ||
himācalasutānāthasaṃstute parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 20 ||
indrāṇīpatisadbhāvapūjite parameśvari |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 21 ||
devi pracaṇḍadordaṇḍadaityadarpavināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 22 ||
devi bhaktajanoddāmadattānandodaye’mbike |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 23 ||
patnīṃ manoramāṃ dehi manovṛttānusāriṇīm |
tāriṇīṃ durgasaṃsārasāgarasya kulodbhavām || 24 ||
idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ |
sa tu saptśatīsaṃkhyāvaram āpnoti sampadām || oṃ || 25 ||
iti devyā argalāstotraṃ sampūrṇam |