Skip to content Skip to footer

Argalā Stotram

mārkaṇḍeya uvāca oṃ jayantī maṃgalā kālī bhadrakālī kapālinī | durgā kṣamā śivā dhātrī svāhā svadhā namo'stu te || 1 || jaya tvaṃ devi cāmuṇḍe jaya bhūtārtihāriṇi | jaya sarvagate devi kālarātri namo'stu te || 2 || madhukaiṭabhavidrāvividhātru varade namaḥ | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 3 || mahiṣāsuranirṇāśi bhaktānāṃ sukhade namaḥ | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 4 || raktabījavadhe devi caṇḍamuṇḍavināśini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 5 || śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 6 || vanditāṅghriyuge devi sarvasaubhāgyadāyini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 7 || acintyarūpacarite sarvaśatruvināśini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 8 || natebhyaḥ sarvadā bhaktyā caṇḍike duritāpahae | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 9 || stuvadbhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 10 || caṇḍike satataṃ ye tvām arcayantīha bhaktitaḥ | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 11 || dehi saubhāgyam ārogyaṃ dehi me paramaṃ sukham | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 12 || vidhehi dviṣatāṃ nāśaṃ vidhehi balam uccakaiḥ | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 13 || vidhehi devi kalyāṇaṃ vidhehi paramāṃ śriyam | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 14 || surāsuraśiroratnanighṛṣṭacaraṇe’mbike | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 15 || vidyāvantaṃ yaśasvantaṃ lakṣmīvantaṃ janaṃ kuru | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 16 || pracaṇḍadaityadarpaghne caṇḍike praṇatāya me | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 17 || caturbhuje caturvaktrasaṃstute parameśvari | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 18 || kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 19 || himācalasutānāthasaṃstute parameśvari | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 20 || indrāṇīpatisadbhāvapūjite parameśvari | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 21 || devi pracaṇḍadordaṇḍadaityadarpavināśini | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 22 || devi bhaktajanoddāmadattānandodaye’mbike | rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi || 23 || patnīṃ manoramāṃ dehi manovṛttānusāriṇīm | tāriṇīṃ durgasaṃsārasāgarasya kulodbhavām || 24 || idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ | sa tu saptśatīsaṃkhyāvaram āpnoti sampadām || oṃ || 25 || iti devyā argalāstotraṃ sampūrṇam |