Skip to content Skip to footer

Kālabhairavāṣṭakam

devarāja-sevyamāna-pāvanāṅghri-paṅkajaṃ vyālayajña-sūtramindu-śekharaṃ kṛpākaram । nāradādi-yogibṛnda-vanditaṃ digambaraṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 1 ॥ bhānukoṭi bhāsvaraṃ bhavabdhi-tārakaṃ paraṃ nīlakaṇṭha-mīpsitārdha-dāyakaṃ trilocanam । kālakālam ambujākṣa-makṣaśūla-makṣaraṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 2 ॥ śūlaṭaṅka-pāśadaṇḍa-pāṇimādi-kāraṇaṃ śyāmakāya-mādideva-makṣaraṃ nirāmayam । bhīmavikramaṃ prabhuṃ vicitra tāṇḍava priyaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 3 ॥ bhukti-mukti-dāyakaṃ praśasta-cāru-vigrahaṃ bhaktavatsalaṃ sthitaṃ samasta-loka-vigraham । vinikvaṇan-manojña-hema-kiṅkiṇī-lasatkaṭiṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 4 ॥ dharmasetu-pālakaṃ tvadharma-mārga nāśakaṃ karma-pāśa-mocakaṃ suśarma-dāyakaṃ vibhum । svarṇavarṇa-śeṣapāśa-śobhitāṅga-maṇḍalaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 5 ॥ ratna-pādukā-prabhābhirāma-pādayugmakaṃ nitya-madvitīya-miṣṭa-daivataṃ nirañjanam । mṛtyudarpanāśanaṃ karāladaṃṣṭra-mokṣaṇaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 6 ॥ aṭṭahāsa-bhinna-padmajāṇḍakośa-santatiṃ dṛṣṭipāta-naṣṭapāpa-jvālamugra-śāsanam । aṣṭasiddhi-dāyakaṃ kapālamālikā-dharaṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 7 ॥ bhūtasaṅgha-nāyakaṃ viśālakīrti-dāyakaṃ kāśivāsi-loka-puṇyapāpa-śodhakaṃ vibhum । nīti-mārga-kovidaṃ purātanaṃ jagatpatiṃ kāśikāpurādhinātha kālabhairavaṃ bhaje ॥ 8 ॥ kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ jñānamukti-sādhanaṃ vicitra-puṇya-vardhanam । śokamoha-dainyalobha-kopatāpa-nāśanaṃ te prayānti kālabhairavāṅghri-sannidhiṃ nara dhruvam ॥ 9 ॥ iti śrīmacchaṅkarācārya viracitaṃ kālabhairavāṣṭakaṃ sampūrṇam ।