Skip to content Skip to footer

सिद्धकुंजिकास्तोत्रम्

शिव उवाच शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासो न च वारणम् ॥2॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्। अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥3॥ गोपनीयम् प्रयत्नेन स्वयोनिरिव पार्वति। मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्। पाठमात्रेण सं सिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥4॥ ॥ अथ मन्त्रः ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे॥ ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा॥ ॥ इति मन्त्रः ॥ नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि। नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥ 1॥ नमस्ते शुम्भहन्त्यै च निशुम्भासुरघातिनि। जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे॥ 2॥ ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका। क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥ 3॥ चामुण्डा चण्डघाति च यैकारी वरदायिनि। विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि॥ 4॥ धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी। क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥ 5॥ हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनि। भ्रां भ्रीं भ्रूं भैरवि भद्रे भवान्यै ते नमो नमः॥ 6॥ अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं। धिजाग्रं धिजाग्रं ट्रोटय ट्रोटय दीप्तं कुरु कुरु स्वाहा॥ 7॥ पां पीं पूं पार्वति पूर्णा खां खीं खूंखेचरी तथा। सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे॥ 8॥ इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्ति हेतु वे। अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति॥ यस्तु कुञ्जिकाया देविहीनां सप्तशतीं पठेत। न तस्य जायते सिद्धिररण्ये रोदनं यथा॥ ॥ इति श्रीरुद्रयामले गौरितन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥