namaḥ paradevatāyai
mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame
helānirjitadhūmralocanavadhe he caṇḍamuṇḍārdini |
niśśeṣīkṛtaraktabījadanuje nitye niśumbhāpahe
śumbhadhvaṃsini saṃharāśu duritaṃ durge namaste.aṃbike ||
aṣṭau bhujāṅgīṃ mahiṣasya mardinīṃ
saśaṅkhacakrāṃ śaraśūladhāriṇīm |
tāṃ divyayogīṃ sahajātavedasīṃ
durgāṃ sadā śaraṇamahaṃ prapadye ||
mahiṣamastakanṛttavinodana-
sphuṭaraṇanmaṇinūpuramekhalā |
jananarakṣaṇamokṣavidhāyinī
jayatu śumbhaniśumbhaniṣūdinī ||
brahmāṇī kamalendusaumyavadanā māheśvarī līlayā
kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī |
vārāhī ghanaghoraghargharamukhī daṃṣṭrī ca vajrāyudhā
cāmuṇḍā gaṇanātharudrasahitā rakṣantu māṃ mātaraḥ ||
uddhatau madhukaiṭabhau mahiṣāsuraṃ ca nihatya taṃ
dhūmralocanacaṇḍamuṇḍaka raktabījamukhāṃśca tān |
duṣṭaśumbhaniśumbhamardini nanditāmaravandite
viṣṭapatrayatuṣṭikāriṇi bhadrakāli…
