Skip to content Skip to footer

Rudra

namo bhavāya cha rudrāya cha namaḥ śarvāya cha paśupataye cha namo nīlagrīvāya cha śitikaṇṭhāya cha namaḥ kapardine cha vyuptakeshāya cha namaḥ sahasrākṣāya cha śatadhanvane cha namo girīśāya cha śipiviṣṭāya cha ...[5th Anuvaka of Rudram ] Prostration to the one who is the most dear (pleasant), to the one who is the most dreaded terroriser…

Read More