namo bhavāya cha rudrāya cha
namaḥ śarvāya cha paśupataye cha
namo nīlagrīvāya cha śitikaṇṭhāya cha
namaḥ kapardine cha vyuptakeshāya cha
namaḥ sahasrākṣāya cha śatadhanvane cha
namo girīśāya cha śipiviṣṭāya cha ...[5th Anuvaka of Rudram ]
Prostration to the one who is the most dear (pleasant), to the one who is the most dreaded terroriser…
